कुल पेज दृश्य

विघ्नेश्वराष्टोत्तर शतनामस्तोत्र लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
विघ्नेश्वराष्टोत्तर शतनामस्तोत्र लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

बुधवार, 10 जनवरी 2024

विश्वनाथाष्टक, विघ्नेश्वराष्टोत्तर शतनामस्तोत्र

 ||श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम्||

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः .
स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः .. १..
अग्निगर्वच्छिद इन्द्रश्रीप्रदः .
वाणीप्रदोअः अव्ययः सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः .. २..
सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः .
शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः .. ३..
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः .
एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः .. ४..
लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः .
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः .. ५..
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः .
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः .. ६..
बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः .
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् .. ७..
श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः .
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः .. ८..
चन्द्रचूडामणिः कान्तः पापहारी समाहितः .
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः .. ९..
शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः .
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ..१०..
प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः .
रामार्चितोविधिर्नागराजयज्ञोपवीतकः ..११..
स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः .
स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः .. १२..
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् .
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः .. १३..
स्वलावण्यसुधासारो जितमन्मथविग्रहः .
समस्तजगदाधारो मायी मूषकवाहनः ..१४..
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः .
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं .. १५..
तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः .
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ..१६..
दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः .
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ..
ॐ विश्वग्दृशे नमः
***
|विश्वनाथाष्टकम्||
गङ्गातरंगरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम् |
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ||
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम् |
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम् ||
भूताधिपं भुजगभूषणभूषितांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् |
पाशांकुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम् |
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम् |
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् ||
पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुंगवपन्नगानाम् |
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम् ||
तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम् |
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम् ||
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम् |
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम् ||
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ |
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम् ||
वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः |
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ||
विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते ||
|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम् ||

***